(महाविद्या स्तुति – शत्रुनाशक एवं विजयप्रद स्तोत्र)
ॐ श्रीं ह्लीं बगलामुखि सर्वदुष्टानां वाचं मुखं पदं
स्तम्भय जिव्हां कीलय बुद्धिं विनाशय ह्लीं ॐ स्वाहा॥
बगलामुखि महामाये सर्वशत्रु विनाशिनि।
ब्रह्मास्त्ररूपिणि देवि त्रैलोक्ये विजयी भव॥
ह्ल्रीं बीजसमायुक्ते फट् मन्त्रेण मन्त्रिते शिवे।
सर्वतन्त्रार्हसम्बद्धे सर्वदुष्ट विनाशिनि॥
यस्त्वां ध्यायति भक्त्या च तस्य शत्रु विनश्यति।
सिद्ध्यन्ति सर्वकार्याणि न भवन्ति विपत्तयः॥
पीताम्बरधरे देवि पीतपुष्पैः सुपूजिते।
पीतगन्धानुलेपाढ्ये पीतभूष्ण विभूषिते॥
मन्त्ररूपिणि मन्त्रज्ञे मन्त्रसिद्धिप्रदायिनि।
जिह्वां स्तम्भय मे शत्रोः वाचं मुखं च बाधय॥
बुद्धिं विनाशयाशेषां विनाशायै नमोऽस्तु ते।
स्तम्भिनि मोहिनि देवि बधिरा कुरु मे रिपून्॥
नखैस्त्वच्छृङ्गमुद्ग्राह्य दृढं मारय मारय।
वाक्स्थम्भं कुरु मे देवि शत्रूणां च विशेषतः॥
ब्रह्मास्त्ररूपिणि त्वं हि सृष्टिस्थित्यन्तकारिणि।
सर्वशत्रुहरं स्तोत्रं जपेदष्टोत्तरं नरः॥
युद्धे जयमवाप्नोति शत्रूणां च भयंकरे।
राजद्वारे सभास्थाने विवादे संगरेऽपि च॥
यः पठेत्सततं भक्त्या न तस्य परिभवः भवेत्।
सर्वान् रिपून् पराजित्य स लभेत परां श्रियम्॥
श्री बगलामुखी स्तोत्रम् पाठ विधि सुझाव
- पाठ के पूर्व स्नान कर पीले वस्त्र धारण करें।
- पीले पुष्प, चने की दाल, और हल्दी से पूजन करें।
- हवन अथवा दीपक जलाकर स्तोत्र का पाठ करें।
- पाठ के अंत में देवी को नमन कर अपनी कामना व्यक्त करें।